M(A)L MasterAnyLanguage.com (Master Any Language)
Tvoj jezik(Lang): Hrvatski    Odaberite
     Početna      <<<     Sanskrit     Status Reports     Rezultati

Sanskrit Zbirka Ebnemar Explore
Sanskrit Abeceda Nivo 1
učiti i naučiti
Level 1     Level 2



जानातु संस्कृत
ईश्वरस्य प्रेम भवद्भिः सर्वैः सह भवतु। ईश्वरः भवन्तं प्रेम करोति। ईश्वरः प्रेम अस्ति।
Sthiravaasaram
मे
त्रयः वादनम् अस्ति
शुभरात्री
लूकलिखितः सुसंवादः
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्
It is better to touch the mud from a distance than to protect it
स्वगत्या शिक्षन्तु अभ्यासं च कुरुत। अद्वितीयरूपेण भवतः क्षमतां चुनौतीं दातुं भवतः सहायतां कर्तुं च निर्मितम्।