M(A)L MasterAnyLanguage.com (Master Any Language)
Your Lang(Lang):    Choose

Sanskrit Language (संस्कृतम्) Ebnemar Collection Explore
Sanskrit Language (संस्कृतम्) Spoken Level 1
जानातु संस्कृत
ईश्वरस्य प्रेम भवद्भिः सर्वैः सह भवतु। ईश्वरः भवन्तं प्रेम करोति। ईश्वरः प्रेम अस्ति।
गुरुवासरम्
अप्रैल
plus
saptadasha
पञ्चवादनम् अस्ति
अहं भवन्तं दृष्ट्वा प्रसन्नः अस्मि
अस्मान् परीक्षां मानय
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्
It is better to touch the mud from a distance than to protect it
स्वगत्या शिक्षन्तु अभ्यासं च कुरुत। अद्वितीयरूपेण भवतः क्षमतां चुनौतीं दातुं भवतः सहायतां कर्तुं च निर्मितम्।